LernerUSA
Using प्राभुद्ध, प्राभुत्सि, प्राबूबुधत् : aorist forms of बुध् प्रतिदिनम् अहम् स्वयमेव सप्तवादनेन प्रबुध्ये । वारंवारन्तु मम भार्या माम् प्रबोधयति । प्रायेण तु अस्माकं दुहितरौ तयोर् मातैव प्रबोधयति । अधुनापि सैव ते प्राबूबुधत् | अस्माकम् ज्यायसी दुहिता सांप्रतम् प्राभुद्ध । अहमपि इदामीमेव प्राभुत्सि । प्राबूबुधत् = reduplicated aorist of बुध् (causative) प्राभुद्ध and प्राभुत्सि are also aorist forms but of the s-aorist variety and middle voice, singulr third person and first person respectively.
Mar 14, 2014 3:07 PM